शिव स्तुति | वेदसार शिव स्तोत्रम

Shiv Stuti | Vedasara Shiv Stotram

पशूनां पतिं पापनाशं परेशं
गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
महादेवमेकं स्मरामि स्मरारिम्।
महेशं सुरेशं सुरारातिनाशं
विभुं विश्वनाथं विभूत्यङ्गभूषम्।
विरूपाक्षमिन्द्वर्क- वह्नित्रिनेत्रं
सदानन्दमीडे प्रभुं पञ्चवक्त्रम्।
गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम्।
भवं भास्वरं भस्मना भूषिताङ्गं
भवानीकलत्रं भजे पञ्चवक्त्रम्।
शिवाकान्त शम्भो शशाङ्कार्धमौले
महेशान शूलिन् जटाजूटधारिन्।
त्वमेको जगद्व्यापको विश्वरूपः
प्रसीद प्रसीद प्रभो पूर्णरूप।
परात्मानमेकं जगद्बीजमाद्यं
निरीहं निराकारमोङ्कारवेद्यम्।
यतो जायते पाल्यते येन विश्वं
तमीशं भजे लीयते यत्र विश्वम्।
न भूमिर्न चापो न वह्निर्न वायु-
र्न चाकाशमास्ते न तन्द्रा न निद्रा।
न ग्रीष्मो न शीतं न देशो न वेषो
न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे।
अजं शाश्वतं कारणं कारणानां
शिवं केवलं भासकं भासकानाम्।
तुरीयं तमःपारमाद्यन्तहीनं
प्रपद्ये परं पावनं द्वैतहीनम्।
नमस्ते नमस्ते विभो विश्वमूर्ते
नमस्ते नमस्ते चिदानन्दमूर्ते।
नमस्ते नमस्ते तपोयोगगम्य
नमस्ते नमस्ते श्रुतिज्ञानगम्य।
प्रभो शूलपाणे विभो विश्वनाथ
महादेव शम्भो महेश त्रिनेत्र।
शिवाकान्त शान्त स्मरारे पुरारे
त्वदन्यो वरेण्यो न मान्यो न गण्यः।
शम्भो महेश करुणामय शूलपाणे
गौरीपते पशुपते पशुपाशनाशिन्।
काशीपते करुणया जगदेतदेक-
स्त्वं हंसि पासि विदधासि महेश्वरोऽसि।
त्वत्तो जगद्भवति देव भव स्मरारे
त्वय्येव तिष्ठति जगन्मृड विश्वनाथ।
त्वय्येव गच्छति लयं जगदेतदीश
लिङ्गात्मकं हर चराचरविश्वरूपिन्।

paśūnāṃ patiṃ pāpanāśaṃ pareśaṃ
gajendrasya kṛttiṃ vasānaṃ vareṇyam |
jaṭājūṭamadhye sphuradgāṅgavāriṃ
mahādevamekaṃ smarāmi smarārim || 1 ||
maheśaṃ sureśaṃ surārārtināśaṃ
vibhuṃ viśvanāthaṃ vibhūtyaṅgabhūṣam |
virūpākṣamindvarka vahnitrinetraṃ
sadānandamīḍe prabhuṃ pañcavaktram || 2 ||
girīśaṃ gaṇeśaṃ gale nīlavarṇaṃ
gavendrādhirūḍhaṃ gaṇātītarūpam |
bhavaṃ bhāsvaraṃ bhasmanā bhūṣitāṅgaṃ
bhavānīkalatraṃ bhaje pañcavaktram|| 3 ||
śivākānta śambho śaśāṅkārdhamaule
maheśāna śūlin jaṭājūṭadhārin |
tvameko jagadvyāpako viśvarūpa
prasīda prasīda prabho pūrṇarūpa || 4 ||
parātmānamekaṃ jagadvījamādyaṃ
nirīhaṃ nirākāramoṅkāravedyam |
yato jāyate pālyate yena viśvaṃ
tamīśaṃ bhaje līyate yatra viśvam || 5 ||
na bhūmirna cāpo na vahnirna vāyur
na cākāśa āste na tandrā na nidrā |
na grīṣmo na śīto na deśo na veṣo
na yasyāsti mūrtistrimūrti tamīḍe || 6 ||
ajaṃ śāśvataṃ kāraṇaṃ kāraṇānāṃ
śivaṃ kevalaṃ bhāsakaṃ bhāsakānām |
turīyaṃ tamaḥpāramādyantahīnaṃ
prapadye paraṃ pāvanaṃ dvaitahīnam || 7 ||
namaste namaste vibho viśvamūrte
namaste namaste cidānandamūrte |
namaste namaste tapoyogagamya
namaste namaste śrutijñānagamya || 8 ||
prabho śūlapāṇe vibho viśvanātha
mahādeva śambho maheśa trinetra |
śivākānta śānta smarāre purāre
tvadanyo vareṇyo na mānyo na gaṇyaḥ || 9 ||
śambho maheśa karuṇāmaya śūlapāṇe
gaurīpate paśupate paśupāśanāśin |
kāśīpate karuṇayā jagadetadekas _
tvaṃ haṃsi pāsi vidadhāsi maheśvaro’si || 10 ||
tvatto jagadbhavati deva bhava smarāre
tvayyeva tiṣṭhati jaganmṛḍa viśvanātha |
tvayyeva gacchati layaṃ jagadetadīśa
liṅgātmakaṃ hara carācaraviśvarūpin || 11 ||

From the album : Shiva Stuti | Vedasara Shiva Stotram

Shiva Stuti | Vedasara Shiva Stotram