Hridaya Samvaada: 14 May 2020

11693 views | 14 May 2020

How to know if our spiritual practice is progressing in the right direction? Revered master explained the following shlokas of Srimad Bhagavad Gita giving the signs of a seeker established in sadhana. अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च | निर्ममो निरहङ्कार: समदु:खसुख: क्षमी || 13|| सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय: | मय्यर्पितमनोबुद्धिर्यो मद्भक्त: स मे प्रिय: || 14|| adveṣhṭā sarva-bhūtānāṁ maitraḥ karuṇa eva cha | nirmamo nirahankāraḥ sama-duḥkha-sukhaḥ kṣhamī || 13|| santuṣhṭaḥ satataṁ yogī yatātmā dṛiḍha-niśhchayaḥ | mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ || 14|| Words of wisdom on consciousness, prana, meditation, vedanta, karma, mind, true master, worshipping different deities, Nirvana Shatakam, Yoga Asanas & many more.

show more

Related Videos

Latest Videos

Related Videos